Śrīkoṣa
Chapter 5

Verse 5.140

सार्धं शतं चतुर्णां तु भागानां नवभिर्विना ।
पङ्कजं पञ्चविंशद्भिः पङ्क्त्या पीठं तु तद्बहिः ॥ १४० ॥