Śrīkoṣa
Chapter 41

Verse 41.201

घृतेन सर्वबीजैस्यु वस्त्रैर्यवनिका वहिः ।
इषुभिस्सह सूत्रैस्तु बर्हिपक्षैस्सुविष्टरैः ॥ २०१ ॥