Śrīkoṣa
Chapter 41

Verse 41.202

जातबीजशरावाश्च पूर्णकुम्भमुखस्थिताः ।
पूर्णशाखासमेताश्च तरुशाखाभ्यलङ्कृताः ॥ २०२ ॥