Śrīkoṣa
Chapter 41

Verse 41.205

मुक्ताप्रवाललाङ्गूलां रजताङ्घ्रिमभिप्रियाम् ।
ललाटदर्पणां श्रीमत्स्रगुष्णीषबलां महत् ॥ २०५ ॥