Śrīkoṣa
Chapter 41

Verse 41.209

सगर्भाश्च सवत्साश्च प्रसूताश्च सकृत् सकृत् ।
इष्टदेवमथोद्दिश्य दिग्भागान् साम्प्रतं तु वै ॥ २०९ ॥