Śrīkoṣa
Chapter 5

Verse 5.141

चतुर्दिक्षु ततो ब्रह्मंस्त्रीणि त्रीणि तु लोपयेत् ।
भागानि गात्रकाणां तु तथैव हि तदश्रिषु ॥ १४१ ॥