Śrīkoṣa
Chapter 41

Verse 41.211

आनुगुण्यं यथाशक्त्या तन्मूल्यं तु न कल्प्य च ।
चतुर्णामग्निहोत्राणां बहिस्स्थाः प्रतिपाद्य च ॥ २११ ॥