Śrīkoṣa
Chapter 41

Verse 41.212

वस्त्रालङ्करणोपेतं मूल्यं च सुरभीयकम् ।
वसुधां वसुधार्थं वा वृषोपकरणं हि यत् ॥ २१२ ॥