Śrīkoṣa
Chapter 41

Verse 41.213

प्रणिपाद्य गुरोर्भक्त्या वृषभं सुरभिं त्यजेत् ।
दक्षिणे स्कन्धदेशे च हेतिनाभिमतेन च ॥ २१३ ॥