Śrīkoṣa
Chapter 41

Verse 41.214

लोहेनानलतप्तेन मुद्रणीयं क्षणेन च ।
एवं कृत्वा वृषत्यागं तदुद्देशेन वै पुनः ॥ २१४ ॥