Śrīkoṣa
Chapter 41

Verse 41.216

वृषोत्सर्गं हि यः कुर्याद्ब्रह्मलोकं व्रजत्यसौ ।
वृषो हि भगवान् धर्मो लोके कामार्थबन्धतः ॥ २१६ ॥