Śrīkoṣa
Chapter 41

Verse 41.218

तद्विशेषाच्च तिस्रो याश्शक्तयो मदनात्मिकाः ।
बुद्धिरस्मीति पूर्वा च पञ्चेन्द्रियमथापरा ॥ २१८ ॥