Śrīkoṣa
Chapter 42

Verse 42.4

विसर्जने कृते विष्णौ सानले कमलोद्भव ।
शिल्पिनो यत्र ये दक्षा मान्यास्ते तदनन्तरम् ॥ ४ ॥