Śrīkoṣa
Chapter 42

Verse 42.7

निश्शल्यमनुकूलं च स्थपतीनां च सम्मतम् ।
समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम् ॥ ७ ॥