Śrīkoṣa
Chapter 42

Verse 42.8

महेन्द्रोऽपाम्पतिर्वायुर्वित्तपेशानदिक्षु च ।
पदमासाद्य वै कुर्याद्दिव्याद्यायतनाश्रितम् ॥ ८ ॥