Śrīkoṣa
Chapter 5

Verse 5.143

तृतीयं मध्यपङ्क्तौ तु सप्तकं सप्तकं पुनः ।
आद्यन्तपङ्क्तिद्वितयाच्चरणान्यधिकल्पयेत् ॥ १४३ ॥