Śrīkoṣa
Chapter 42

Verse 42.13

सालङ्कारैश्व सोष्णीषैस्सिताम्बरधरैस्तथा ।
समालभनमाल्यैश्च भूषितैस्साङ्गुलीयकैः ॥ १३ ॥