Śrīkoṣa
Chapter 42

Verse 42.16

पुण्याहं वाचयित्वा च गायत्रीत्रितयादिकम् ।
उद्घोष्य शाकुनं सूक्तं शिवसङ्कल्पमेव च ॥ १६ ॥