Śrīkoṣa
Chapter 42

Verse 42.17

श्रीसूक्तेन समोपेतं भद्रश्रीसाममुत्तमम् ।
कर्मारम्भेण सह वै स्वस्ति भो इत्ययं पठेत् ॥ १७ ॥