Śrīkoṣa
Chapter 42

Verse 42.19

बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा कमलोद्भव ।
ततां पर्णकुठीं कृत्वा वातवृष्टिक्षमां शुभाम् ॥ १९ ॥