Śrīkoṣa
Chapter 42

Verse 42.20

तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रप्रीठगम् ।
पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः ॥ २० ॥