Śrīkoṣa
Chapter 5

Verse 5.144

एकैकं मर्दयेत् कोणं (क्, ग्: कोणान्) ब्रह्मन् भागास्त्रयोदश ।
कृते पादगणे कुर्याद्वीथिकां द्वितयेन तु ॥ १४४ ॥