Śrīkoṣa
Chapter 42

Verse 42.24

न्यस्तव्यमासने कौम्भे प्राणवन्मनसा सह ।
सौम्यनाडीपथा चैव ततो ह्मस्त्रं समन्त्रराट् ॥ २४ ॥