Śrīkoṣa
Chapter 42

Verse 42.27

हेतीशं यत्सहस्रारं परिज्ञेयं तदायुधम् ।
कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः ॥ २७ ॥