Śrīkoṣa
Chapter 42

Verse 42.29

सत्सूक्तैर्यजुभिस्सामैर्यथावसरलक्षणैः ।
व्यञ्जकैरथ सर्वेशमथ होमं समाचरेत् ॥ २९ ॥