Śrīkoṣa
Chapter 42

Verse 42.32

ऋग्वेदाद्याश्चतस्रो ये ईशाद्वायुपथावधि ।
भक्त्या कियापरा याज्या होमार्थं क्षेत्रसङ्ग्रहे ॥ ३२ ॥