Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.32
Previous
Next
Original
ऋग्वेदाद्याश्चतस्रो ये ईशाद्वायुपथावधि ।
भक्त्या कियापरा याज्या होमार्थं क्षेत्रसङ्ग्रहे ॥ ३२ ॥
Previous Verse
Next Verse