Śrīkoṣa
Chapter 42

Verse 42.34

होतव्यमपरैर्विप्रैस्स्मरन् सर्वेश्वरं हरिम् ।
उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च ॥ ३४ ॥