Śrīkoṣa
Chapter 42

Verse 42.36

विश्वकर्मकुलोद्भूतानाहूयाग्रे निवेश्य च ।
पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै ॥ ३६ ॥