Śrīkoṣa
Chapter 42

Verse 42.38

कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम् ।
स्थपतीनां करे दद्यात् सह चैकशलाकया ॥ ३८ ॥