Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.146
Previous
Next
Original
कृत्वैवं रञ्जयेत् पश्चादथ तच्छृणु पौष्कर ।
स्ववृत्तादवसानं (क्, ग्: -त्ताचसपानम्) यत् तत् कुर्यात् पाण्डरोज्ज्वलम् ॥ १४६ ॥
Previous Verse
Next Verse