Śrīkoṣa
Chapter 5

Verse 5.146

कृत्वैवं रञ्जयेत् पश्चादथ तच्छृणु पौष्कर ।
स्ववृत्तादवसानं (क्, ग्: -त्ताचसपानम्) यत् तत् कुर्यात् पाण्डरोज्ज्वलम् ॥ १४६ ॥