Śrīkoṣa
Chapter 42

Verse 42.43

ततो भूतबलिं दद्यात् प्रादक्षिण्येन बुद्धिमान् ।
तिलपिष्टं निशाचूर्णं सलाजदधिसक्तुकम् ॥ ४३ ॥