Śrīkoṣa
Chapter 2

Verse 2.1

भगवन् मण्डलानां च लक्षणं प्रब्रवीहि मे ।
एषामुक्तस्त्वनन्तस्तु प्रवासं ? च स्वयं च यः ॥ १ ॥