Śrīkoṣa
Chapter 42

Verse 42.52

सामर्थ्यं यद्भगवतो विष्णोस्सर्वेश्वरस्य च ।
परमध्यात्मरूपं च वाराहं वैष्णवं महत् ॥ ५२ ॥