Śrīkoṣa
Chapter 42

Verse 42.56

पुर्यष्टकं यदमलं कालपुष्करदेहभृत् ।
नाभिरन्ध्रोद्भवं विष्णोस्स्थितमष्टदिगात्मनाम् ॥ ५६ ॥