Śrīkoṣa
Chapter 42

Verse 42.63

शुद्धिं सोपेक्षते किञ्चित् कृत्रिमामुदपासर ? ।
यावन्नोपवनस्तान्तु ? चिररूढैर्महा द्रुमैः ॥ ६३ ॥