Śrīkoṣa
Chapter 42

Verse 42.67

दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसाम्पतिम् ।
नागनाथसमोपेतं सुरसङ्घमतस्थितम् ॥ ६७ ॥