Śrīkoṣa
Chapter 42

Verse 42.69

आकोट्य पौनःपुन्येन बालाद्वै वारिसेचना (त्) ।
समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत् ॥ ६९ ॥