Śrīkoṣa
Chapter 5

Verse 5.149

बाह्यं वैडूर्यवत् पीठात् तद्बाह्यात् कोणसन्ततिम् ।
रुक्माभेन तु सम्पूर्य ततो रक्तारुणेन तु ॥ १४९ ॥