Śrīkoṣa
Chapter 42

Verse 42.73

यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा ।
भूभागे सति वै कुर्यात्तदग्रे यागमण्डपम् ॥ ७३ ॥