Śrīkoṣa
Chapter 42

Verse 42.75

शरैः काशैश्शरैः कूर्चैरच्छिन्नं वा परैस्तु वा ।
सान्तरं विहितं तत्र पार्थिवं पीठपञ्चकम् ॥ ७५ ॥