Śrīkoṣa
Chapter 42

Verse 42.82

सान्तरालप्रमाणेन सस्तम्भास्तोरणाखिलाः ।
विनिवेश्याः क्षितौ कृत्वा सर्वे चैव सुलक्षणा ॥ ८२ ॥