Śrīkoṣa
Chapter 42

Verse 42.86

वर्तुलं चतुरश्रं वा प्रकाशाख्यं सुलक्षणम् ।
शङ्खचक्रगदापद्मैश्चिह्निते मेखलावनौ ॥ ८६ ॥