Śrīkoṣa
Chapter 42

Verse 42.90

सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ।
कृत्वैवमधिवासार्थं (क्, ख्: कृत्वैवथ मवासाधम्) प्राकारवलयं महत् ॥ ९० ॥