Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.90
Previous
Next
Original
सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ।
कृत्वैवमधिवासार्थं (क्, ख्: कृत्वैवथ मवासाधम्) प्राकारवलयं महत् ॥ ९० ॥
Previous Verse
Next Verse