Śrīkoṣa
Chapter 5

Verse 5.151

इदमुक्तं जयं नाम साम्प्रतं स्वस्तिकं शृणु ।
द्विरेकादशधा क्षेत्रं कृत्वा सञ्जायते द्विज ॥ १५१ ॥