Śrīkoṣa
Chapter 42

Verse 42.91

प्रासादक्षेत्रमानं च सन्त्यज्य परितः स्थितम् ।
समेखलं सपीठं तत् दिक्षु कुण्डाष्टकं लिखेत् ॥ ९१ ॥