Śrīkoṣa
Chapter 42

Verse 42.92

अनुकल्पे तु वै कुर्यात् प्राच्यां दिङ्मब्डलाद्बहिः ।
तत्पाश्चात्ये तु वा भागे एकपीठास्सतोरणाः ॥ ९२ ॥