Śrīkoṣa
Chapter 42

Verse 42.94

चतुरश्रं तु वा कल्प्यं गदामेखलमब्जज ।
पद्ममुत्तरदिग्भागे शङ्खं कोणचतुष्टये ॥ ९४ ॥