Śrīkoṣa
Chapter 42

Verse 42.96

संस्थितिं शृणु कुण्डानां विविधा दिग्विदिक्षु च ।
महाविभवसौभाग्य-आयुरारोग्यवृद्धये ॥ ९६ ॥