Śrīkoṣa
Chapter 42

Verse 42.97

सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये ।
व्यत्ययाच्च फलं विद्धि मुक्तये समतानसौ ॥ ९७ ॥