Śrīkoṣa
Chapter 42

Verse 42.100

विमुक्तकमलं कुर्यात्त्रिकोणं पूर्ववर्तुलम् ।
होमार्थं यातुदिक्कुण्डमष्टाश्रं वायवे पदे ॥ १०० ॥